उमा महेश्वर स्तोत्रम्
उमा महेश्वर स्तोत्रम् Uma Maheshwar Stotram श्री शंकराचार्यकृतम् नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम् ।नागेन्द्रकन्यावृषकेतनाभ्यांनमोनमः…
वराह स्तोत्रम्
वराह स्तोत्रम् Varaha Stotam Lyrics ऋष्य ऊचुः ॥जितं जितं तेऽजित यज्ञभावन त्रयीं…
मत्स्य स्तोत्रम्
मत्स्य स्तोत्रम् Matsya Stotram Lyrics श्रीगणेशाय नमः ॥नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।अनुग्रहाय भूतानां…
श्री कूर्म स्तोत्रम्
श्री कूर्म स्तोत्रम् Sri Kurma Stotram Lyrics नमामि ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् ।यन्मूलहेतौ…
यह विनती रघुबीर गुसाईं
यह विनती रघुबीर गुसाईं Yeh Vinti Raghuveer Gosai (राग धनाश्री, विनय-पत्रिका पद)…
रघुवर तुमको मेरी लाज
रघुवर तुमको मेरी लाज रघुवर तुमको मेरी लाज।सदा सदा मैं शरण तिहारी।तुम…
शिवमहिम्नःस्तोत्रम्
शिवमहिम्नःस्तोत्रम् Shiv Mmahimna Stotram With Lyrics महिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि…
शिवपादादिकेशान्तवर्णनस्तोत्रम्
शिवपादादिकेशान्तवर्णनस्तोत्रम् कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥ यस्य प्राहुः…
उपमन्युकृतशिवस्तोत्रम्
उपमन्युकृतशिवस्तोत्रम् Upamanyu Krit Shiva Stotram Lyrics जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन! ।मदनान्तक…
किरातमूर्तिस्तोत्रम्
किरातमूर्तिस्तोत्रम् Kiratmurti Stotram नमः शिवाय भर्गाय लीलाशबररूपिणे ।प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम् ।उदग्रारक्तनयनं गौरकौशेयवाससम्…
आजिविक भारत का एक खोया हुवा धर्मं Ājīvika
आजिविक का परिचय Introduction to Ajivika बौद्ध और जैन धर्म, भारतीय उपमहाद्वीप…
कौन थे हूण, भारत क्यों आए, कैसे खत्म हुआ हूणों का राज?
कौन थे हूण? श्रीनगर में पीर पंजाब माउंटेन रेंज को पार करने…
पितृपक्ष एवं श्राद्ध का पुराणों मे महत्त्व
पितृपक्ष एवं श्राद्ध का पुराणों मे महत्त्व Pitru Paksha Mantra सनातन धर्म…
द्वादशज्योतिर्लिङ्गस्तोत्रम्
द्वादशज्योतिर्लिङ्गस्तोत्रम् Dwadashjyotirling Stotram सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तिप्रदानाय कृपावतीर्णंत॑ सोमनाथं शरण प्रपद्यो॥ १…
द्वादशज्योतिर्लिङ्गानि
द्वादशज्योतिर्लिङ्गानि Dwasdash Jyotirlingani सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।उज्जयिन्यां महाकाल्मोङ्कारमसलेश्वरम्॥ १ ॥सौराषट्रप्रदेश…
श्री शिवपञ्चाक्षर स्तोत्रम् (Nagendra Haaraaya)
श्री शिवपञ्चाक्षर स्तोत्रम् Shree Shivapanchakshar Stotram नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै…
श्रीहरिशरणाष्टकम्
श्रीहरिशरणाष्टकम् Shree Harisharanashtakam Lyrics ध्येयं वदन्ति शिवमेव हि केचिदन्येशाक्तिं गणेशमपरे तु दिवाकरं…
હે એવા વંદન વંદન આશાપુરા માત ને
હે એવા વંદન વંદન આશાપુરા માત ને He Eva Vandan Vandan Ashapura…
पद्मा एकादशी की व्रत कथा (परिवर्तिनी एकादशी)
भाद्रपद शुक्ल एकादशी की व्रत कथा हिंदू धर्म में व्रत और उपवास…