कालभैरवाष्टकम् 

काल भैरव अष्टक Kaal Bhairav Ashtakam

देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ १॥

भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २॥

शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे॥ ४॥

धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभितांगमण्डलं काशिकापुराधिनाथकालभैरवं भजे ॥ ५॥

रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिकापुराधिनाथकालभैरवं भजे ॥ ६॥

अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपात्तनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥ ७॥

भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ॥ ८॥

॥ फल श्रुति॥

कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥

॥इति कालभैरवाष्टकम् संपूर्णम् ॥

Kaal Bhairav Ashtakam

devarajasevyamanapaavananghripakajam vyalayajñasutmindusekharaṃ kṛpākāram .
nāradādiyogivṛṇdavānditaṃ digambaraṃ kāśikapurādhināthakālabhairavām bhajē ॥ 1॥

bhānukotibāsvarāṃ bhavabdhitaraṃ paraṃ nīlakanthamipsitārthadayaṃ trilochanam .
kālakalāmbujākṣamakshaśulamaaksharaṃ kāśikapurādhināthakālabhairavām bhājē ॥ 2॥

Śūlātankapaśadandapānimādikārāṃ śāyakāyamādidevamakṣaṃ nirāmayām .
bhimavikramaṃ prabhuṃ vichitratāndavapriyaṃ kāśikapurādhināthakālabhairavaṃ bhajē ॥ 3

Bhuktimuktidaaṃ prashastacharuvigrahaṃ bhaktavatsalāṃ sthitaṃ samastalokavigraham .
vinikavananmanogyahemkinilasatkatin kāśikapurādhināthakālabhairavaṃ bhje ॥ 4॥

Dharmasetupalakaṃ tvādharmamarganashāṃ karmāpaśaśamōchakaṃ suśāramadhāyakaṃ vibhum .
swarnavaranaśēśāpāśōbhītāngamandalaṃ kāśikāpūrādhināthakālabhairavām bhajē ॥ 5॥

ratnapadukāprabhabhirāmapadayugaṃ nityamadwithmīṣṭṭadaivataṃ niranjanam .
mṛṣṭudārpanāśanaṃ kāśīkāpurādhināthakālabhairavām bhjē ॥ 6॥

Attahasabhinpadmajandakoshasantatiṃ dṛṣṭhāpattanṣṭhātapāpapajalamugārasāsanam .
ashtasiddhidāyakaṃ kapālamalikādharaṃ kāśikapurādhināthakālabhairavām bhajē ॥ 7॥

bhūtasanghānāyakaṃ viśālākīrtidayākaṃ kāśivasalokapunyapapādūrakāṃ vibhūm .
nītimargakovīdāṃ pārātānaṃ jagātpatiṃ kāśikapurādhināthakālabhairava bhajē ॥ 8॥

॥ Phala shruti॥

kālabhairavaṣṭakam pathānti ye manoharāṃ jñānamuktisadhāṃ vichitrapunyavardhanam .
śōkāmohādāyānyālōbhakōpāpāśānaṃ prāyānti kālabhairvānghrisannidhiṃ nārā dhruvam ॥

॥ iti kālabhairāvāṣṭakam sampurnam ॥

https://youtu.be/BsEqI1NZA-E?si=cEmzmBDQWAsHe_-h

Share This Article
कोई टिप्पणी नहीं

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

error: Content is protected !!
Exit mobile version